________________
एकादसनिपातो
किन्तवत्थो वने तात उज्जुहानो व पावुसे वेरम्बा रमणीया ते, पवित्रेको हि झायिनं ॥ ५९७ ॥ यथा अब्भानि वेरम्बो वातो नुदति पावसे सआ मे अभिकीरन्ति विवेकपटिसञ्जुता ॥५९८॥ अपण्डरो अण्डसम्भवो सीवथिकाय निकेतचारिको उप्पादयतेव मे सति सन्देहस्मि विरागनिस्सितं ॥ ५९९॥ यञ्च अञ्ञ्ञेन रक्खन्ति यो च अन रक्खति, स वे भिक्खु सुखं सेति कामेसु अनपेक्खवा ॥ ६०० ॥ अच्छोदिका पुथुसिला गोनङ्गुलमिगायुता अम्बुसेवालसञ्छन्ना ते सेला रमयन्ति मं ॥६०१॥ विसितम्मे अरञ्ज्ञ्जेसु कन्दरासु गुहासु च सेनासनेसु पन्तेसु वाळमिगनिसेविते ॥६०२॥ इमे हञ्ञ्ञन्तु वञ्झन्तु दुक्खं पप्पोन्तु पाणिनो संकप्पं नाभिजानामि अनरियं दोस संहितं ॥ ६०३ ॥ परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं, ओहितो गरुको भारो, भवनेत्ति समूहता ॥ ६०४ ॥ यस्स चत्थाय पव्बजितो अगारस्मा अनगारियं, सो मे अत्थो अनुप्पत्तो सब्बसंयोजनक्खयो ।६०५॥ नाभिनन्दामि मरणं नाभिनन्दामि जीवितं
कालञ्च पटिकखामि निब्बिसं भतको यथा ॥६०६॥ नाभिनन्दामि मरणं नाभिनन्दामि जीवितं
कालञ्च पटिकखामि सम्पजानो पतिस्सतो 'ति ॥ ६०७ ॥
७४ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com