________________
५८ ]
थेर-गाथा झायाहि जिनाहि कातियान, योगक्खेमपदे सुकोविदो'सि; पप्पुय्य अनुत्तरं विसुद्धि परिनिब्बाहिसि वारिनाव जोति ॥४१५।। पज्जोतकरो परित्तरंसो वातेन विनम्यते लता व; एवम्पि तुवं आनादियानो मारं इन्दसगोत्त निद्धनाहि सो वेदयितासु वीतरागो कालं कङख इधेव सीतिभूतो'ति ॥४१६।।
__ कातियानो थेरो सुदेसितो चक्खुमता बुद्धेनादिच्चबन्धुना सब्बसंयोजनातीतो सब्बवट्टविनासनो ॥४१७॥ निय्यानिको उत्तरणो तण्हामूलविसोसनो विसमूलं आधातनं छेत्वा पापेति निब्बुर्ति ॥४१८।। अचाणमूलभेदाय कम्मयन्तविघाटनो विज्ञाणानं परिग्गहे जाणवजिरनिपातनो ॥४१९॥ वेदनानं विज्ञापनो उपादानप्पमोचनो भवं अङगारकासुं व जाणेन अनुपस्सको ॥४२०॥ महारसो सुगम्भीरो जरामच्चुनिवारणो अयोडिकोगअरि?।।४२१॥ कम्म कम्मन्ति मत्वान विपाकञ्च विपाकतो पटिच्चुप्पन्नधम्मानं यथावालोकदस्सनो महाखेमंगमो सन्तो परियोसानभद्दको'ति ॥४२२।।
मिगजालो थेरो जातिमदेन मत्तो'हं भोगैस्सरिपेन च सण्ठान वण्णरूपेन मदमत्तो अचारि'हं ॥४२३।। नात्तनो समकं कञ्चि अतिरेकञ्च मञ्जिसं अतिमानहतो वालो पत्थद्धो उस्सितद्धजो ॥४२४।। मातरं पितरञ्चापि अगे पि गरुसम्मते न कञ्चि अभिवादेसिं मानत्थद्धो अनादरो ॥४२५॥ दिस्वा विनायकं अग्गं सारथीनं वरुत्तमं तपन्तमिव आदिच्चं म्भिक्खुसंघपुरक्खतं ॥४२६॥ मानं मदञ्च छड्डत्वा विप्पसन्नेन चेतसा सिरसा अभिवादेसिं सब्बसत्तानमुत्तमं ॥४२७॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com