________________
सन्धितो थेरो
मोघराजा थेरो
न उक्खिपे नो च परिक्खिपे परे, न ओक्खिने पारगतं न एरए, न चत्तवण्णं परिसासु व्याहरे अनुद्धतो सम्भितभाणि सुब्बतो ॥ २०९ ॥ सुसुखुमनिपुणत्थदस्सिना मति कुसलेन निवात वुत्तिना संसेवितबुद्धसीलिना निब्बानं नहि तेन दुल्लभन्ति ।। २१०॥
विसाखो पञ्चालिपुत्त थेरो
नदन्ति मोरा सुसिग्वा सुपेखुणा सुनीलगीवा सुमुखा सुगज्जिनो, सुद्दला चापि महा मही अयं सुव्यापितम्बु, सुवलाहकं नभं ॥२११ ॥ सुकल्लरूपो सुमनस्स झायितं सुनिक्खमो साधु सुबुद्धसासने ; सुसुक्क सुक्कं निपुणं सुदुद्दसं फुसाहितं उत्तममन्चुतं पदन्ति ॥ २१२ ॥
चूलको थेरो
नन्दमानागतं चित्तं सूलमारोपमानकं,
तेन तेनेव वजसि येन सूलं कलिङ्गरं ॥२१३॥
ताहं चित्तकलिं ब्रूमि तं ब्रूमि चित्तदुब्भकं ;
सत्था ते दुल्लभो लद्धो; मानत्थे मं नियोजयीति ॥ २१४॥
अनुपमो थेरो
संसरं दीघमद्धानं गतीसु परिवत्तिसं
अपस्सं अरियसच्चानि अन्धभूतो पुथुज्जनो ॥२१५॥
तस्स मे अप्पमत्तस्त संसारा विनलीकता,
सब्वा गती समुच्छिन्ना, नत्थि दानि पुनब्भवो 'ति ॥२१६॥
वज्जो
अस्सत्थे हरितोभासे संविरूळह म्हि पादपे
एकं बुद्धगतं स अलभित्थं पतिस्तो ।।२१७॥
एकतिसे इतो कप्पे यं सत्र्यं अलभिन्तदा,
तस्सा सञ्ञाय वाहसा पत्तो मे आसवक्खयो 'ति ॥२१८॥
सन्धितो थेरो
पञ्चमो वग्गो
[ ३६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com