________________
भारद्वाजो थेरो
[ ३३ तुच्छो कायो अदिसित्थ, अन्धकारे तमो ब्यगा; सब्बे चोळा समुच्छिन्ना नत्थि दानि पुनब्बभवो'ति ।।१७०।।
वीतसोको थेरो पञ्चनीवरणे हित्वा योगक्खेमस्स पत्तिया धम्मादासं गहेत्वान जाणदस्सजमत्तनो ॥१७१॥ पच्चवेक्खिं इमं कायं सब्बं सन्तरबाहिर अज्झत्तञ्च बहिद्धा च तुच्छो कायो अदिस्सथा'ति ॥१७२।।
पुण्णमासो थेरो यथापि भद्दो आजञो खलित्वा पतितिट्ठति, भिय्यो लद्वान संवेगं अदीनो वहते धुरं ॥१७३॥ एवं दस्सनसम्पन्नं सम्मासम्बुद्धसावकं आजानियं मं धारेथ पुत्तं बुद्धस्स ओरसन्ति ॥१७४।।
नन्दको थेरो एहि नन्दक गच्छाम उपज्झायस्स सन्तिकं, सीहनादं नदिस्साम बुद्धसेट्ठस्स सम्मुखा ॥१७५।। याय नो अनुकम्पाय अम्हे पब्बाजयि मुनि, सो नो अत्थो अनुप्पत्तो सब्बसंयोजनक्खयो'ति ॥१७६॥
भरतो थेरो नदन्ति एवं सप्पञ्जा सीहा व गिरिगब्भरे वीरा विजितसंगामा जेत्वा मारं सवाहनं ॥१७७।। सत्था च परिचिण्णो मे, धम्मो संघो च पूजितो, अहञ्च वित्तो सुमनो पुत्तं दिस्वा अनासवन्ति ॥१७८॥
भारद्वाजो थेरो उपासिता सप्पुरिसा, सुता धम्मा अभिण्हसो, सुत्वान पटिपज्जिस्सं अञ्जसं अमतोगधं ॥१७९।। भवरागहतस्स मे सतो भवरागो पुन मे न विञ्जति न चाहु न च मे भविस्सति न च मे एतरहि पि विज्जतीति ॥१८०॥
३
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com