________________
वसभी थेरो
[ २७
अजिनो थेरो यदाहं धम्ममस्सोसिं भासमानस्स सत्थुनो, न कडखमभिजानामि सब्बा अपराजिते ।।१३१॥ सत्थ वाहे महावीरे सारथीनं वरुत्तमः मागे पटिप्पदायं वा कडल्खा महं न विज्जतीति ॥१३२।।
मेळजिनो थेरो यथा अगार दुच्छन्नं वट्टि समतिविज्झति, एवं अभावितं चित्तं रागो समतिविज्झति ॥१३३।। यथा अगारं सुच्छन्नं वुट्ठि न समतिविज्झति एवं सुभासितं चित्तं रागो न समतिविज्झति ॥१३४।।
राधो थेरो खीणा हि मय्हं जाति, वुसितं जिनसासनं पहीनो जालसंखातो, भवनेत्ति समूहता ।।१३५।। यस्सत्थाय पब्बजितो अगारस्मा अनगारियं, सो मे अत्थो अनुप्पतो सब्बसंयोजनक्खयो ॥१३६।।
सुराधो थेरो सुखं सुपन्ति मुनयो ये इत्थीसु न बज्झरे सदा वे रक्खितब्बासु यासु सच्चं सुदुल्लभं ॥१३७॥ वधं चारिम्ह ते काम, अनणा दानि ते मयं, गच्छाम दानि निब्बानं यत्थ गन्त्वा न सोचतीति ।।१३८॥
___ गोतमो थेरो पुब्बे हनति अत्तानं पच्छा हनति सो परे; सुहतं हन्ति अत्तानं वीतं सेनेव पक्खिमा ॥१३९॥ न ब्राह्मणो बहिवण्णो, अन्तो वण्णोहि ब्राह्मणो; यस्मि पापानि कम्मानि सवे कण्हो सुजम्पतीति ॥१४०।।
वसभो थेरो
वग्गो पठमो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com