________________
वग्गो एकादसयो हित्वा गिहित्वं अनवोसितत्तो मुखनगली ओदरिको कुसीतो महावराहो व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो 'ति ॥१०१।।
वेलठ्ठकानि थेरो मानेन वञ्चितासे संखारेसु संकिलिस्समानासे लाभालाभेन मथिता समाधिं नाधिगच्छन्तीति ॥१०२॥
सेतुच्छत्थेरो नाहं एतेन अत्थिको सुखितो धम्मरसेन तप्पितो, पीत्वान रसग्गमुत्तमं न च काहामि विसेन सन्थवन्ति ॥१०३।।
बन्धुरो थेरो लहुको वत मे कायो फुट्ठो च पीतिसुखेन विपुलेन तूलामिव एरितं मालुतेन पिलवति व मे कायो 'ति ॥१०४॥
खितको थेरो उक्कण्ठितो पि न वसे रममानो पि पक्कमे न त्वेवानत्थसहितं वसे वासं विचक्खणो "ति ॥१०५॥
मलितवम्बो थेरो सतलिङगस्स अत्थस्स सतलक्खणधारिनो एकङ्गदस्सी दुम्मेधो सतदस्सी च पण्डितो 'ति ॥१०६॥
सुहेमन्तो थेरो पब्बजिं तुलयित्वान अगारस्मा अनगारियं; तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनन्ति ॥१०७॥
२२ ]
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com