________________
वग्गो दसमो
न तथामतं सतरसं सुधनं यं मयज्ज परिभतं अपरिमितदस्सिना गोतमेन बुद्धेन देसितो धम्मो 'ति ।।९।।
परिपुगणको थेरो यस्सासवा परिक्खीणा आहारे च अनिस्सितो सुज्ञतो अनिमित्तो च विमोक्खो यस्स गोचरो, आकासे व सकुन्तानं पदन्तस्स दुरन्नयन्ति ॥९२।।
विजयो थेरो दुक्खा कामा एरक, न सुखा कामा एरक, यो कामे कामयति दुक्खं सो कामयति एरक, यो कामेन कामयति दुक्खं सो न कामयति एरका 'ति ।।९३।।
एरको थेरो नमो हि तस्स भगवतो सक्यपुत्तस्स सिरीमतो तेनायं अग्गपत्तेन अग्गधम्मो सुदेसितो 'ति ॥९४॥
मेत्तजि थेरो अन्धो 'हं हतनेत्तो 'स्मि, कन्तारद्धान पक्खन्नो, सयमानो पि गच्छिस्सं न सहायेन पापेना 'ति ॥९५।।
चक्खुपालो थेरो एकपुप्फ चजित्वान असीति वस्सकोटियो सग्गेसु परिचारेत्वा सेसकेनम्हि निब्बुतो 'ति ॥९६॥
खण्डसुमनो थेरो हित्वा सतपलं कसं सोवण्णं सतराजिक
अग्गहिं मत्तिकापत्तं इदं दुतियाभिसेचनन्ति ॥९७॥ २० ]
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com