________________
वग्गो नवमो
यं मया पकतं पापं पुब्बे अज्ञासु जातिसु, इधे व तं वेदनियं; वत्थु अशं न विजती 'ति ।।८।।
समितिगुत्तो थेरो येन येन सुभिक्खानि सिवानि अभयानि च तेन पुत्तक गच्छस्सु, मा सोका पहतो भवा 'ति ॥८२।।
__ कस्सपो थेरो सीहप्पमत्तो विहर रत्तिन्दिवमतन्दितो भावेहि कुसलं धम्मं, जाह सीघं समुस्सयन्ति ।।८।।
सीहो थेरो सब्बरत्ति सुपित्वान दिवा संगणिके रतो कुदास्सु नाम दुम्मेधो दुक्खस्सन्तं करिस्सतीति ॥८४॥
नीतो थेरो चित्तनिमित्तस्स कोविदो पविवेकरसं विजानिय झायं निपको पतिस्सतो अधिगच्छेय्य सुखं निरामिसन्ति ।।८५।।
___ सुनागो थेरो इतो बहिद्धा पुथु अझवादिनं मग्गो न निब्बानगमो यथा अयं इतिस्सु संघं भगवानुसासति सत्था सयं पाणितले व दस्सयन्ति ॥८६॥
नागितो थेरो खन्धा दिट्ठा यथाभूतं, भवा सब्बे पदालिता
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो 'ति ।।८७॥ १८ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com