________________
वग्गो अट्ठमो सुसुखमनिपुणत्थदस्सिना मति कुसलेन निवातवुत्तिना संसेवितबुद्धसीलिना निब्बानं नहि तेन दुल्लभन्ति ॥७१॥
वच्छपालो थेरो यथा कलीरो सुसु वढितग्गो दुन्निक्खमो होति पसाखजातो एवं अहं भरियायाजीताय; अनुमञ मं पब्बञितो 'म्हि दानीति ॥७२॥
आतुमो थेरो जिण्णञ्च दिस्वा दुक्खितञ्च ब्याधितं मतञ्चदिस्वा गतमायुसंखयं । ततो अहं निक्खमितून पबजि पहाय कामानि मनोरमानीति ॥७३॥
माणवो थेरो कामच्छन्दो च ब्यापादो थीनमिद्धञ्च भिक्खुनो उद्धच्चं विचिकिच्छा च सब्बसो 'व न विज्जतीति ॥७४॥
सुयामनो थेरो साधु सुविहितान दस्सनं, कङखा छिज्जति, बुद्धि वड्ढति, बालम्पि करोन्ति पण्डितं, तस्मा साधु सतं समागमो 'ति ॥७५॥
सुसारदो थेरो
उप्पतन्तेसु निपते, निपतन्तेसु उप्पते, वसे अवसमानेसु रममानेसु नो रमे 'ति ॥७६॥
पियनहो थेरो इदं पुरे चित्तमचारि चारिकं येनिच्छकं यत्यकामं यथासुखं तदज्जहं निग्गहिस्सामि योनिसो हत्थिप्पभिन्नं विय अङकुसग्गहो "ति ॥७७।।
१६ ]
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com