________________
पिलिन्दवच्छो थेरो
यस्मा भल्लियो थेरो
यो दुद्दमयो दमेन दन्तो वीरो सन्तुसितो वितिष्णकखो विजितावि अपेतलोमहंसो वीरो सो परिनिब्बुतो ठितत्तो 'ति ॥८॥
वीरो थेरो
स्वागतं नापगतं न यिदं दुम्मन्तितं मम ।
संविभत्सु धम्मेसु यं सेट्टं तदुपागमिन्ति ॥ ९ ॥
पिलिन्दवच्छो थेरो
विहरि अपेक्खं इध वा हुरं वा यो वेदगू समितो यतत्तो । सब्दसु धम्मेसु अनुपलित्तो लोकस्स जना उदयब्बयञ्चा 'ति ॥ १० ॥
वग्गो पठमो
उद्दानं
सुभुति को ट्ठिको घेरो कखाखेत सुब्बतो मन्तानिपुत्त। दब्बो च सीतवनियो च भल्लियो वीरो पिनिन्दवच्छो च पुण्णमासो तमोनुदो' ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३
www.umaragyanbhandar.com