________________
महानिपातो
[ १२५
यदत्थियं ब्रह्मचरियं अचारि कप्पायनो किच्चि स्स तं अमोघं ; निब्बाय सो आहु सोपादिसेसो; यथा विमुक्तो अहु तं सुणोम ।। १२७४।। अच्छेच्छि तण्हं इध माम रूपेति भगवा,
तण्हाय सोतं दीघरत्तानुसयितं
अतारि जाति मरणं असेसं इच्चब्रवि भगवा
पञ्चसेट्ठो
।। १२७५।।
एस सुत्वा पसीदामि वचो ते इसिसत्तम,
अमोघं किर मे पुट्ठ ं न मं वञ्चेसि ब्राह्मणो ॥ १२७६ ॥ यथावादी तथाकारी अहू बुद्धस्स सावको, अच्छेच्छि मच्चुनो जालं तथं मायाविनो-दळ्हं ।। १२७७ ।। अद्दस भगवा आदि उपादानस्स कप्पियो, अच्चगा वत कप्पायनो मच्चुधेय्यं सुदुत्तरं ॥१२७८॥ तं देवदेवं वन्दामिपुत्तं ते द्विपदुत्तम
अनुजातं महागेरं नागं नागस्स ओरसन्ति ॥ १२७९ ॥ इत्थं सुदं आयस्मा वङ्गीसोथेरो गाथायो अभासित्था 'ति, महानिपातो निट्टतो
सत्ततिहि निपताम्हि वङ्गीसो पटिभाणवा एको' वत्थरो' नत्थञ्जो, गाथायो एकसन्तति । सहस्सं होन्ति ता गाथा तीणि सट्टि सतानि च थेरा च द्वे सता सट्ट चत्तारो न पकासिता । सीहनादं नदित्वान बुद्धपुत्ता अनासवा खेमन्तं पापुणित्वान अग्गिक्खन्धा व निबेता'ति । निट्टिता थेरगाथायो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com