________________
महानिपातो
[ १२१ न हि सोचति भिक्खु कदाचि मग्गजिनो सम्मा पटिपन्नो, कित्तिञ्च सुखञ्चानुभोति, धम्मदसो'ति तमाहु तथत्तं ॥१२२१।। तस्मा अखिलो इधममानवा निवरणानि पहाय विसुद्धो मानञ्च पहाय असेसं विज्जायन्तकरो समितावी ॥१२२२।। कमरागेन डय्हामि. चित्तं मे परिडय्हति, साधु निब्बापनं ब्रूहि अनुकम्पाय गोतम ॥१२२३।। सजाय विपरियेसा चित्तन्ते परिडव्हति; । निमित्तं परिवज्जेहि सुभं रागूप संहितं ॥१२२४॥ असुभाय चित्तं भावेहि एकग्गं सुसमाहितं, सतिकायगता त्यत्थ निब्बिदा बहुलो भव ॥१२२५।। अनिमित्तञ्च भावेहि, मानानुसयमुज्जह, ततो मानाभिसमया उपसन्तो चरिस्ससि ॥१२२६।। तमेव वाचं भासेय्य ; यायत्थानं न तापये परे चन विहिंसेय्य, सावे वाचा सुभासिता ॥१२२७।। पियवाचमेव भासेय्य या वाचा पटिनन्दिता यं अनादाय पापानि परेसं भासते पियं ॥१२२८॥ सच्चं वे अमता वाचा एसन धम्मो सनन्तनो; सच्चे अत्थे च धम्मे च आहु सन्तो पतिट्टिता ॥१२२९॥ यं बुद्धो भासती वाचं खेमं निब्बानपत्तिया दुक्खस्सन्तकिरियाय, स वे वाचानमुत्तमा ॥१२३०॥ गम्भीरपञो मेधावी मग्गामग्गस्स कोविदो सारिपुत्तो महापञ्जो धर्म देसेति भिक्खुनं ॥१२३१॥ संखित्तेन पि देसेति वित्थारेन पि भासति, सीलिकायेव निग्घोसो पटिभानं उदीय्यति ॥१२३२॥ तस्स तं देसयन्तस्स सुणन्ता मधुरं गिरं सरेन राजनीयेन सवनीयेन वग्गुना उदग्गचित्ता मुदिता सोतं ओधेन्ति भिक्खवो ॥१२३३॥ अज्ज पन्नरसे विसुद्धिया भिक्खू पञ्चसता समागता संयोजन बन्ध नच्छिदा अनीघा खीणपुनब्भवा इसी ॥१२३४॥ चक्कवत्ती यथा राजा अमच्च परिवारितो समन्ता अनुपरियेति सागरन्तं महिं इमं ॥१२३५।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com