________________
सट्ठिकनिपातो
[ ११७ इमञ्च पस्स आयन्तं सारिपुत्तं सुदस्सं । विमुत उभतोभागे अज्झत्तं सुसमाहितं ।।११७६।। विसल्लं खीणसंयोगं ते विज्जं मच्चुहायिनं । दक्खिणेय्यं मनुस्सानं पुजाखेत्तमनुत्तरं ।।११७७।। एते सम्बहुला देवा इद्धिमन्तो यसस्सिनो । दस देवसहस्सानि सब्बे ब्रह्मपुरोहिता ।। मोग्गल्लानं नमस्सन्ता तिट्ठन्ती पञ्जलीकताः ॥११७८।। नमो ते पुरिसाजञ्ज, नमो ते पुरिमुत्तम । यस्स ते आसवा खीण, दक्खिणेय्यो 'सि मारिस ॥११७९॥ पूजितो नरदेवेन उप्पन्नो मरणाभिभू । पुण्डरीकं व तोयेन संखारे नोपलिप्पति ॥११८०।। यस्से मुहत्ते सहस्सधा लोको संविदितो, स ब्रह्मकप्पो । वसी इद्धिगुणे चुतूपपाते काले पस्सति देवता स भिक्खु ॥११८१॥ सारिपुत्तो व पञ्जाय सीलेन उपसमेन च । यो पि पारंगतो भिक्खु एतावपरमो सिया ॥११८२।। कोटिसतसहस्सस्स अत्तभावं लणेन निम्मिने । अहं विकुब्बनासु कुसलो वसीधूतो 'म्हि इद्धिया ।।११८३॥ समाधिविज्जावसि पारमीगतो मोग्गल्लानगोत्तो असितस्स सासने । धीरो समुच्छिन्दि समाहितिन्द्रियो नागो। यथा पूतिलतं व बन्धनं ॥११८४॥ परिचिण्णो . . . (--६०४, ६०५)॥११८५-११८६॥ कीदिसो निरयो आमि यत्थ दुस्सी अपच्चथ । विधुरं सावकमासज्ज ककुसन्धञ्च ब्राह्मणं, ११८७।। सतमासि अयोसडक़ सब्बे पच्चत्तवेदना ईदिसो निरयो आसि यत्थ दुस्सी अपच्चथ विधुरं सावकमासज्ज ककुसन्धञ्च ब्राह्मणं ।।११८८॥ यो एतमभिजानाति भिक्ख बुद्धस्स सावको, तादिसं भिक्खुमासज्ज कण्ह दुक्ख निगच्छसि ॥११८९।। मज्झ सागरस्मि तिट्ठन्ति विमाना कप्पट्ठायिनो वेळुरियवण्णा रुचिरा अच्चिमन्तो पभस्सरा अच्छरा तत्थ नचन्ति पुथू नानत्तवणियो, ॥११९०।। यो एतमभि--प--कण्ह दुक्खं निगच्छसि ।।११९१।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com