________________
११० ]
थेर-गाथा येसञ्च हिरिओत्तप्पं सदा सम्मा उपट्टितं, विरुळ्हब्रह्मचरिया, तेसं खीणा पुनब्भवा ॥१०७९।। उद्धतो चपलो भिक्खु पंसुकूलेन पारुतो कपि व सोहचम्मेन न सो तेनुपसोभति ॥१०८०।। अनुद्धतो अचपलो निपको संवुतिन्द्रियो सोभति पंसुकूलेन सीहो व गिरिगब्भरे ॥१०८१।। एते सम्बहुला देवा इद्धिमन्तो यसस्सिनो दस देवसहस्सानि सब्बे ते ब्रह्मकायिका ॥१०८२।। धम्मसेनापतिं धीरं महाझायिं समाहितं सारिपुत्तं नमस्सन्ता तिट्ठन्ती पञ्जलीकता ॥१०८३।। नमो ते पुरिस्साजञ्ज, नमो ते पुरिसुत्तम, यस्स ते नाभिजानाम यं पि निस्साय झायति ॥१०८४॥ अच्छेरं वत बुद्धानं गम्भीरो गोचरो सको, ये मयं नाभिजानाम वालवेधी समागता ।।१०८५।। तं तथा देवकायेहि पूजितं पूजनारहं सारिपुत्तं तदा दिस्वा कप्पिनस्स सितं अहू ॥१०८६॥ यावता बुद्धखेत्तम्हि ठापयित्वा महामुनि धुतगणे विसिट्ठो 'हं सदिसो मे न विज्जति ॥१०८७॥ परिचिण्णो मया सत्था-प-॥१०८८॥ न चीवरे न सयने भोजने नुपलिप्पति गोतमो अनप्पमेय्यो मुळालिपुप्फ विमलं व अम्बुना निक्खम्मनिन्नो तिभवाभिनिस्सटो ॥१०८९।। सतिपट्ठानगीवो सो सद्धाहत्थो महामुनि पचासीसो महाज्ञाणी सदा चरति निब्बुतो "ति ॥१०९०॥
महाकस्सपो थेरो
उद्दानं चत्तालीस निपातम्हि महाकस्सपसव्हयो एको 'व थेरो, गाथायो चत्तालीस दुवे "पि चा 'ति
चत्तालीसनिपातो निद्वितो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com