________________
१०६ ]
थेर-गाथा बहुस्सुतो चित्तकथी बुद्धस्स परिचारको पन्नभारो विझुत्तो सेय्यं कप्पेति गोतमो ॥१०२१।। खीणासवो विसञ्जत्तो सङगातीतो सुनिब्बुतो धारेति अन्तिमं देहं जातिमरणपारगु ॥१०२२॥ यस्मि पतिट्ठिता धम्मा बुद्धस्सादिच्चबन्धुनो निब्बानगमने मग्गे सो'यं तिट्ठति गोतमो ॥१०२३॥ द्वासीतिं बुद्धतो गहि द्वे सहस्सानि भिक्खुतो चतुरासीति सहस्सानि ये'मे धम्मा पवत्तिनो ॥१०२४।। अप्पसुत्तो'यं पुरिसो बलिबद्दो व जीरति ', मंसानि तस्स बन्ति , पञ्जा तस्स न वड्ढति ।।१०२५।। बहुस्सुतो अप्पसुतं यो सुतेनाति माति, अन्धो पदीपधारो व तथैव पटिभाति मं ॥१०२६।। बहुस्सुतं उपासेय्य सुतञ्चन विनासये; तं मूलं ब्रह्मचरियस्स; तस्मा धम्मधरो सिया ॥१०२७॥ पुब्बापरले अत्थञ्जू निरूत्तिपदकोविदो सुग्गहीतञ्च गण्हाति अत्यञ्चोपपरिक्खति ।।१०२८।। खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तं, समये सो पदहति अज्झत्तं सुसमाहितो ॥१०२९।। बहुस्सुतं धम्मधरं सप्पञ्ज बुद्धसावकं धम्मविज्ञाणमाकङ्खं तं भजथ तथाविधं ॥१०३०॥ बहुस्सुतो धम्मधरो कोसारक्खो महेमिनो चक्खु सब्बस्स लोकस्स पूजनेय्यो बहुस्सुतो ।।१०३१॥ धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ॥१०३२।। कायमच्छेरगरनो हिय्यमाने अनुट्ठहे सरीरसुख गिद्धस्स कुतो समणफासुता ॥१०३३॥ न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं गते कल्याणमित्तम्हि अन्धकारं व खायति ॥१०३४।। अब्भतीतसहायस्स अतीतगतसत्थुनो नत्थि एतादिसं मित्तं यथा कायगता सति ॥१०३५।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com