________________
१०२ ]
थेर-गाथा अजेगुच्छं विमुत्तेहि सुरत्तं अरहद्धजं जिगुच्छिस्सन्ति कासावं ओदातेमु समुच्छिता ॥९६१॥ लाभकामा भविस्सन्ति कुसीता हीनवीरिया, किच्छन्ता वनपत्तानि गामन्तेसु वसिस्सरे ॥९६२।। ये ये लाभं लभिस्सन्ति मिच्छाजीवरता सदा. ते ते च अनुसिक्खन्ता भजिस्सन्ति असंयता ॥९६३॥ ये ये अलाभिनो लाभ, न ते पुज्जा भविस्सरे, सुपेसले पि ते धीरे सेविस्सन्ति न ते तदा ॥९६४।। मिलक्खुरजनं रत्तं गरहन्ता सकं धजं तित्थियानं धजं केचि धारेसन्त्यवदातकं ॥९६५॥ अगारवो च कासावे तदा तेसं भविस्सति पटिसंखा च कासावे भिक्खूनं न भविस्सति ॥९६६॥ अभिभूतस्स दुक्खेन सल्लविद्धस्स रुप्पतो पटिसंखा महाघोरा नागस्सासि अचिन्तिया ॥९६७।। छद्दन्तो हि तदा दिस्वा सुरत्तं अरहद्धजं तावदेव भणी गाथा गजो अत्थोपसंहिता ॥९६८।। अनिक्कसावो कासावं यो वत्थं परिदहिस्सति अपेतो दमसच्चेन, न सो कासावमरहति ॥९६९॥ यो च वन्तकसावस्स सीलेसु सुसमाहितो उपेतो दमसच्चेन, स वे कासावमरहति ॥९७०॥ विपन्नसीलो दुम्मेघो पाकटो कामकारियो विब्भन्तचित्तो निस्सुको, न सो कासावमरहति ॥९७१।। यो च सीलेन सम्पन्नो वीतरागो समाहितो ओदातमनसंकप्पो स वे कासावमरहति ॥९७२॥ उद्धतो उन्नळो बालो सीलं यस्स न विज्जति, ओदातकं अरहति, कासावं किं करिस्सति ॥९७३॥ भिक्खू च भिक्खुनियो च दुट्ठचित्ता अनादरा तादीनं मेत्तचित्तानं निग्गण्हिस्सन्ति'नागते ॥९७४॥ सिक्खापेन्तापि थेरेहि वाला चीवरधारणं न सुणिस्सन्ति दुम्मेधा पाकटा कामकारिया ॥९७५॥ ते तथा सिक्खिता बाला अज्ञमञ्ज अगारवा
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com