________________
[आयंबिलमयं करेचा, ] चउत्थं करेति, तते णं सा महासेणकण्हा अजा आयंबिलबमाणतवोकम्मं चोद्दसहिं वासेहिं तिहिं य मासेहिं वीसहि य अहोरहिं अहासुतं जाव-सम्मं कारणं फासेति [पालेति सोहेति तीरेति कीडेति
आराहेति ] जाव आराहेचा जेणेव अवचंदणा अजा, तेणेव उवा [गच्छह
उवा ] गच्छिचा . [ वंदेति
पंदिता नमंसित्ता
पहहिं चउत्थेहि जाव० मावेमाणी विहरति ।
तते णं सा महासेणकण्हा अजा तेणं ओरालेणं जाव० उक्सोभेमाणी चिट्ठइ. तए णं तीसे महासेणकण्हाए अज्जाए अभपा कयाति पुवरचावरत्तकाले
चिंताजहा..... खंदयस्स १४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com