________________
^
^
^
^
^
^
^
^
^
^
winnrra
a
.
.
प्राचीन प्रमाण रोगवत् छेदने (यितां ) को दोषः । वृद्धैः कथितं -अयं अघटितो ( बिम्बः ) टंकनाघात नाहति । विशेषतस्तु अस्मिन् स्वयंभ महाबीर बिम्बपरं वृद्ध वाक्य मवगणय्य प्रच्छन्नं मूत्र धारस्य ( राय ) द्रव्यं दत्वा ग्रन्थिद्वयं छेदितं, तत्तणादेव मूत्र धारो मृतः। ग्रन्थिच्छेदप्रदेशे तु रक्तधारा छुटिता। तत उपद्रवोज़ातः तदा उपकेशगच्छाधिपति श्री कक्कसूरयः ( ) चतुर्विध संघेनाऽऽहूतः । वृत्तान्तश्च कथितं । प्राचार्यैः चतुर्विधसङ्घ सहितैः उपवासत्रयं कृतं । तृतीयोपवास प्रान्ते रात्रि समये शासनदेव्या प्रत्यत्तीभय आचार्याय प्रोक्तम् । हे प्रभो ! न युक्तं कृतं बालश्रावकैः मद् घटितं बिम्बं आशातितं ( कलानिश) शकलानि कृतं ॥ अतोऽनन्तरं उपकेशनगरं शनैः उपभ्रंशं भविष्यति (गमिष्यति ) गच्छे विरोधो भविष्यति, श्रावकाणां कलहो भविष्यति, गोष्ठिका नगरात दिशोदिशं यास्यन्ति । आचार्यैः प्रोक्तं परमेश्वरि ! भवितव्यं भवत्येव परं त्वं श्रवत्तुरुधिरं निवारय-देव्या प्रोक्तम्-घृत घटेन, दधि घटेन,इक्षुरस घटेन दुग्ध घटेन,जल घटेन कृतोपवासत्रयं यदा भविष्यति तदा अष्टादश गोत्रमेलं कुरुत (तेमी ) तातहड़गोत्रं (तप्तभट) बापणा-गोत्रं (बप्पनाग) कर्णाट गोत्रं, बलहगोत्र, मोरखगोत्रं,कुलहट गोत्रं विरिहट गोत्र, श्रीश्रीमाल गोत्रं, श्रेष्ठिगोत्रं, एते दक्षिण बाहो। सूचंति गोत्रं, आइच्चणाग गोत्रं, भरिगोत्रं, भद्रगोत्रं, चिंचट गोत्रं, कुंभट गोत्रं, कन्याकुब्ज गोत्रं, डिंडुभगोत्रं, लघु श्रेष्ठि गोत्रं एते वाम बाहौ। स्नात्रं कर्त्तव्यं । नान्यथा शिवा शान्ति भविष्यति । __मूल प्रतिष्ठाऽनन्तरं वीर प्रतिष्ठा दिवसा दतीते शतत्रये (त्र्याधिके त्रिशते ३८३ वर्षे ) अनेहसि ग्रंथियुगस्य वीरोरःस्थस्य भेदोऽजनि दैव योगात इत्युक्तं । . श्रीमदुपकेशगच्छ चरित्र सूत्रे श्लोक १७२ "श्रीउपकेशगच्छ पट्टावलि"
Shree Sudha maswami Gyanbhandar-Omara, Surat
www.umaragyanbhandar.com