________________
शंकाओं का समाधान
तब महालाभो भविष्यति । गुरु पंचत्रिशन्मुनिभिः सह स्थितः मासी, द्विमासी, त्रिमासी, चतुर्मासीश्च ( उप्योसितकारिका) उपोषिता कृता । अग मन्त्रीश्वर-ऊहड़सुतं भुजंगो ददंश । अनेके मन्त्रवादिन आहूता परं न कोऽपि समर्थ स्तत्र तैः कथितं, अयं मृतः, दाहो दीयताम् । तस्य स्त्री काष्ठभक्षणे श्मशाने आयाता श्रेष्ठिनो, महदुःखं जातं, वादि वचसाऽऽकर्ण्य लघुशिष्य स्तत्राऽऽ गतः झपाणे (कुमारशवं) दृष्ट्वा एवं कथितवान् भो! जीवितं कथं ज्वालयत ? तैः श्रेष्ठिने कथितं, एषो मुनीश्वर एवं कथयति, श्रेष्ठिना झपाणो वलितः । क्षुल्लकश्च पृष्टः (गुरुपृष्ट स्थितः) मृतक मानीय गुरो रने मुंचति, श्रेष्ठी च गुरुचरणयोः शिरो निवेश्य एवं कथयति । भो दयालो! मयि देवो रुष्टः मम गृहं शून्यं भवति, तेन कारणेन मह्य पुत्रभिक्षां देहि । गुरुणा प्रांशु जलमानीय चरणौ प्रक्षान्य तस्मिन् छंटितम् । सहसा सजीवितो बभूव हर्षवादित्राणि बभूवुः (श्च वादिभि रभाणि विभूव) लोकैः कथितं श्रेष्ठिसुतः नूतने जन्मनि पागतः श्रेष्ठिना गुरूणां अग्रे अनेक-मणि-मुक्ताफल-सुवर्ण-वस्त्रादि समानीय भगवन् ! गृह्यताम् ( इत्युक्त) गुरुणा कथितं मम न कार्य परं भवद्भिर्जिन धर्मो गृह्यताम् (ग्राह्यः) सपादलत श्रावकाणां (प्रतिबोधिः कारेकः) x x x x प्रतिबोधकतः
" उपकेश गच्छ पटावली" इस पदावली में "सपाद लक्ष श्रावकाणां प्रतिबोधि कारक:” अर्थात सवालक्ष राजपूत आदि अजैनों को प्राचार्य रत्नप्रभसूरि ने प्रतिबोध कर जैन बनाया यह लिखा है। अन्य पदावलियों में ३८४००० की संख्या भी लिखी है, शायद इसका मतलब यह हो कि सबसे पहिले उपकेशपुर में १२५००० और बाद में उसके पास पास घूमकरजैन बनाये होंगे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com