________________
२८ ]
बुद्धवंसो निट्ठतो
अट्ठ सरीरिका थपा, नवमो कुम्भचेतियो अङगारथूपी दसमो तदा येव पतिट्टितो ॥५॥ एका दाठा तिदसपुरे, एका नागपुरे अहु एका गन्धारविसये, एका कालिगराजिनो ॥६॥ चत्ताळीससमादन्ता केसा लोमा च सब्बसो देवा हरिंसु एकेकं चक्कवालपरम्परा ॥७॥ वजिरायं भगवतो पत्तो दण्डञ्च चीवरं निवासनं कुसघरे पच्चत्थरणं कपिलव्हये ॥८॥ पाटलिपुत्तनगरे करकं काय-बन्धनं चम्पायं उदक-साटिका उण्णलोमञ्च कोसले ।।९।। कासावञ्च ब्रह्मलोके वेठनं तिदसे पुरे पासाणके पदं सेट्ठ यञ्चापि अच्चुतिपदं निसीदनं अवन्तिपूरे रठे अ त्थरणं तदा ॥१०॥ अरणी च मिथिलायं वेदेहि परिसावनं वासिसूचिघरञ्चापि इन्दरछे पुरे तदा ॥११॥ परिक्खारं अवसेसं जनपदे अपरन्तके परिभुत्तीनि मुनिना अकंसु मनुजा तदा ।१२।। धातुवित्थारिक आसि गोतमस्स महेसिनो पाणिनं अनुकम्पाय अहु पोरानिका तदाति' ॥१३॥
धातुभाजनियकथा निहिता
बुद्धवंसो निट्ठितो Ph.:रेवतो सोभितो बुद्धो पदुमो द्विपदुत्तमो सुमधे सत्थदस्सी च फस्सो च वेस्सभू जिनो
Phayne Ms. अत्र योज्यते :1 डरहिस्सं चतुरो दथा अक्खगा द्वे च धातुयो असम्भिन्ना इमा सन्ता सेसा भिन्ना च धातुयो ॥१॥ महन्ता मुग्गमला च मज्झिमा भिन्नतन्दुला खुद्द का स सपमत्ता नानावण्णा च धातुयो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com