________________
६६ ]
बुद्धवंसो
तस्सापि देवदेवस्स एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥ तिसभिक्खुसहस्सानं तदा आसि समागमो ॥ अतिक्कन्त - चतुरोघानं भिज्जितानञ्च मच्वया ॥८॥ अहं तेन समयेन पब्बतो नाम खत्तियो मित्तामच्चेहि सम्पन्नो अनन्तबलवाहनो ॥ ९॥ सम्बुद्धदस्सनं गन्त्वा सुत्वा धम्मं अनुत्तरं निमन्तेत्वा सजिनं सघं दानं दत्वा यथिच्छकं ॥ १० ॥ पटुन्न चीनपट्टञ्च कोयेय्यं कम्वलं पिच सोवण्णपादुकञ्चेव अदासि सत्थुसावके ॥ ११ ॥ सोपमं मुनि व्याकासि सङघमज्झे निसीदिय इमस्मि भद्दके कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ अहु कपिलव्हये रम्मे. पे.... (20188).
(४११३)
पे.
तस्सापि वचनं सुत्वा भिय्यो चित्तं पसादयि उत्तरिवतं अधिट्टासि दसपारमिपूरिया ॥१४॥ सब्बञ्जतं गवेसन्तो दानं दत्वा नरुत्तमे ओहायाहं महारज्जं पब्बजि तस्स सन्तिके ॥ १५ ॥ नगरं सोभवती नाम सोभो नामासि खत्तियो वसति तत्थ नगरे सम्बुद्धस्स महाकुलं ॥१६॥ ब्राह्मणो यञ्ञ्ञदत्तो च आसि बुद्धस्स सो पिता उत्तरा नाम जनिका कोणागमनस्स सत्थुनो ॥ १७ ॥ तीणिवस्ससहस्सानि अगारं अज्झ सो वसि तुसिता - संतुसिता-सन्तुट्ठा तयो पासादमुत्तमा ॥ १८ ॥ अनूनसोळससहस्सानि नारियो समलङकता रुचिगत्ता नाम नारी सत्थवाहो नाम अत्रजो ॥ १९ ॥ निमित्ते चतुरो दिस्वा हत्थियानेन निक्खमि छमासं पधानचारं अचरि परिसुत्तमो ॥ २०॥ ब्रह्मना याचितो सन्तो कोणागमनो नायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥२१॥ भीय्यो सो उत्तरो नाम अहेसुं अग्गसावका सोत्थिजो नामुपट्टाको कोणागमनस्स सत्थुनो ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २४॥२३
www.umaragyanbhandar.com