________________
६२ ]
बुद्धवंसो
[ २२।२१
असीति भिक्खुसहस्सानं पठमो आसि समागमो सत्ततिभिक्खुसहस्सानं दुतियो आसि समागमो ॥८॥ सट्ठि भिक्खुसहस्सानं ततियो आसि समागमो जरादिभयचित्तानं ओरसानं महेसिनं ॥९॥ तस्स बुद्धस्स असमस्स चक्कं वत्तयिं उत्तम सुत्वान पनीतं धम्म पब्बज्जं अभिरोचयि ॥१०॥ अहं तेन समयेन सुदस्सनो नाम खत्तियो अन्नपानेन वत्थेन ससघं जिनं पूजयि ॥११॥ महादानं पवत्तत्वा रत्ति दिवं अतन्दितो पब्बज्जं गुणसम्पन्नं पब्बजि निजसन्तिके ॥१२।। आचारगुणसम्पन्नो वत्तसीलसमाहितो सब्बञ्जतं गवेसन्तो रमामि जिनसासने ॥१३॥ सद्धा पीति उपगन्त्वा बुद्धं वदामि सत्थर पीति उप्पज्जति मय्हं बोधिया येव कारणा ॥१४॥ अनिवत्तमानसं गत्वा सम्बोधो एतद अव्रावि एकतिसे इतो कप्पे अयं बुद्धो भविस्सति ॥१५॥ अहु कपिलवो रम्मे. . . . . . . . . (२०१४) . . . . . पे. . . . . हेस्साम सम्मुखा इमं (iv.13) १६॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादर्यि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१७॥ अनोमं नाम नगरं सुपतितो नाम खत्तियो माता यसवती नाम वेस्सभुस्स महेसिनो ॥१८॥ छब्बस्ससहस्सानं अगारं अज्झ सो वसि रूचि-सु रुचि-वड्डना तयो पासादमुत्तमा ॥१९॥ अनूनतिससहस्सानि नारियो समलङकता सुचित्ता नाम सा नारी सुपबुद्धो नाम अत्रजो ॥२०॥ निमित्त चतुरो दिस्वा सिविकायानाभिनिक्खमि छमासं पधानचारं अचरि पुरिसुत्तमो ॥२१॥ ब्रह्मना याचितो सन्तो वेस्सभ लोकनायको वत्ति चक्कं महावीरो अरुणारामे नरुत्तमे ॥२२॥ सोणो च उत्तरो चेव अहेसु अग्गसावका उपसन्तो नामुपट्टाको वेस्सभुस्स महेसिनो ॥२३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com