________________
२०२० ]
सिखि
[ ५९
असीतिहत्थमुबेब्धो विपस्सी लोकनायको पभा निधावति तस्स समन्ता सत्तयोजने ॥३१। असीति वस्ससहस्सानि आयु बुद्धस्स तावदे तावता तित्थमानो सो तारेसि जनतं बहुं ॥३२॥ बहु देवमनुस्सानं बन्धनं परियोचयि नग्गा मग्गज च आचिक्खि अवसेसपुथुज्जने ॥३३।। आलोकं दस्सयित्वान देसित्वा अमतं पदं जलित्वा अग्गिक्खन्धो व निब्बतो सो ससावको ॥३४॥ इद्धिवरं पुञवरं लक्खणञ् चतुभूमिकं सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥३॥ विपस्सी जिनवरो धारो सुमित्तारामम्हि निब्बुतो तत्थेव तस्स थूपवरो सत्तयोजनमुस्सितोति ॥३६॥
विपस्सिस्स भगवतो बसो एकनवीसतिमो ॥१९॥
२१ --सिखि (२०)
विपस्सिस्स अपरेन सम्बुद्धो द्विपदुत्तमो सिखिसव्हयो नाम जिनो असमो अप्पटिपुग्गलो ॥१॥ मारसेनं पमहित्वा पत्तो सम्वोधि उत्तम धम्मचक्कं पवत्तैसि अनुकम्पाय पाणिनं ॥२॥ धम्मचक्कप्पवत्तेन्ते सिखिम्हि जिनपुङगवे कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ अपर पि धम्म देसेन्ते गणसेठे नरूत्तमे नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ यमकं पाटिहीरज च दस्सयन्ते सदेवके असीतिकोटिसहस्सानं ततियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसु सिखिस्सापि महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com