________________
बुद्धवंसो
[ १४।१३
सो पि बुद्धो अमितयसो आदिच्चो व विरोचति निहन्त्वान तमं सब्बं धम्मचक्कं पवत्तयि ॥२॥ तस्सापि अतुलतेजस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ सुदस्सनो देवराजा मिच्छादिदि अरोचयि तस्स दित्थि विनोदेन्तो सत्था धम्म अदेसयि ॥४॥ जनसन्निपातो अतुलो महा सन्निपति तदा नवुति कोटिसहस्सानं दुतियाभिसमयो अहु ॥५।। यदा दोणमुखं हत्थिं विनेसि नरसारथि असीतिकोटिसहस्सानं ततियाभिसमयो अहु ।।६।। सन्निपाता तयो आसुं तस्सापि पियदस्सिनो कोटिसतसहस्सान पठमो आसि समागमो ॥७॥ ततो परं नवुति कोटी सर्मिसु एकतो मुनि ततिये सन्निपातम्हि असीतिकोटियो अहु ॥८॥ अहं तेन समयेन कस्सपो नाम ब्राह्मणो अज्झायको मन्तधरो तिण्णं वेदनापारगू ॥९॥ तस्स धम्म सुणित्वान पसादं जनयिं अहं कोटिसतसहस्सेहि सङ्घाराम अमापयि ॥१०॥ तस्स दत्वान आरामं हत्थो संविग्गमासनो सरण पञ्चसीला च दळहं कत्वा समादियि ।।११।। सो पि यं बुद्धो व्याकासि सङ्घमज्झे निसीदिय अट्र रसे कप्पसते अयं बुद्धो भविस्सति ॥१२॥ पधानं पदहित्वान. . . . . . पे. . . . (४॥१३) . . . . . . . . . हेस्साम सम्मुखा इमं ॥१३॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासि दसपारमिपूरिया ॥१४॥ सुधनं नाम नगरं सुदत्तो नाम खत्तियो सुचन्दो नाम जनिका पियदस्सिस्स सत्थुनो ॥१५॥ नववस्ससहस्सानि अगारं अज्झ सो वसि । सुनिमला-विमला-गिरिगुहा तयो पासादमुत्तमा ॥१६॥ तेत्तिससतिसहस्सानि नारियो समलडकता विमला नाम नारी च कञ्चनवेळो नाम अत्रजो ॥१७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com