________________
बुद्धवंसो
नववस्ससहस्सानि अगारं अज्झसो वसि जिताविजिताभिरामा तयो पासादमुत्तमा ॥१९॥ तिचत्तारीससहस्सानि नारियो समलङ्कता जितसेना नाम नारी नन्दुत्तरो नाम अत्रजो ||२०|| निमित्ते चतुरो दिस्वा पदसा गमनेन निक्खमि सत्ताहं पधान चारियं अचरि लोकनायको ||२१|| ब्रह्मना याचितो संतो नारदो लोकनायको वत्ति चक्कं महावीरो धनञ्जय्यानमुत्तमे ॥२२॥ भद्दसालो जितमित्तो अहेसुं अग्गसावका
व सेट्ठो नामुपट्ठाको नारदस्स महेसिनो ॥२३॥ उत्तरा फग्गुनी चेव अहेसुं अग्गसाविका बोधि तस्स भगवतो महासोणो ति वुच्चति ॥ २४ ॥ उग्गरिन्दो वसभो च अहेसुं अग्गुपट्ठका इन्दवरी च चण्डी च अहेसुं अग्गुपट्टिका ॥ २५ ॥ अट्ठासीतिरतनानि अच्चुगतो महामुनि कञ्चनग्विकसङकासो दससहस्सि विरोचथ ||२६|| तस्स व्यामप्पभा काया निद्धावन्ति दिसोदिसं निरतरं दिवा रत्ति योजनं फरते दिसा ॥२७॥ न केचि तेन समयेन समन्ता योजने जना उनका पदीपे उज्जलेन्ति बुद्धरंसेन ओत्थता ॥ २८ ॥ नवुति वस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २९ ॥ यथा उळुभिगगनं विचित्तं उपसोभति
तथेव सासनं तस्स अरन्तेहि सोभति ॥ ३० ॥ संसारसोतं तरणाय सेसके पटिपन्नके
धम्मसेतुं दहं कत्वा निब्बुतो सो नरासभो ॥ ३१ ॥ सो पि बुद्धो असमसमो ते पि खीणासवा अतुलतेजा सब्बं समन्तरहितं ननु रित्ता सब्बसङकारा ॥३२॥ नारदो जिनवसभो निब्बुतो सुदस्सने पुरे तत्थेव जिनथूपवरी चतुयोजनं उग्गतो ति ॥ ३३ ॥ नारदस्स भगवतो वंसो नवमो ॥९॥
३८ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १०१९
www.umaragyanbhandar.com