________________
[२
१८ ]
बुद्धवंसो तस्स सम्मसतो धम्मं बुद्धभूमि असेसतो। तेनायं कम्पिता पुठवी दससहस्सी सदेवके ॥१७५।। बुद्धस्स वचनं सुत्वा मनो निब्बायि तावदे । सब्बे में उपसंकम्मा पुन पि मं अभिवण्डिसु ॥१७६।।। समादियित्वा बुद्धगुणं दळ्हं कत्वान मानसं । दीपङकरं नमस्सित्वा आसना टुहिं तदा ॥१७७॥ दिब्बं मानुसकं पुप्फ देवमानुसका उभो । समोकिरन्ति पुप्फेहि वुट्टहन्तस्स आसना ॥१७८॥ वेदयन्ति च ते सोत्थिदेव मानुसका उधोः । महनं पट्टितं तुम्हं तं लभस्सु यथिच्छितं ॥१७९॥ सब्बीतियो विवज्जन्तु सव्वरोगो विनस्सतु । मा ते भवन्त्वन्तरायो फुस खिप्पं बोधिम् उत्तमं ॥१८०।। यथापि समये पत्ते पुप्फन्ति पुप्फिनो दुमा । तथेव त्वं महावीर वुद्धभाणेन पुप्फसि ।।१८१।। यथा ये केचि सम्बुद्धा पूराय दसपारमी। तथेव त्वं महावीर पूरय दसपारमि ॥१८२।। यथा ये केचि सम्बुद्धा बीधिमण्ड हि वुज्झरे। तथेव त्वं महावीर वुज्झसु जिनबोधियं ॥१८३॥ यथा ये केचि सम्बुद्धा धम्मचक्कं पवत्तयु। तथेव त्वं महावीर धम्मचक्कं पवत्तय ॥१८४॥ पुण्णमासे यथा चन्दो परिसुद्धो विरोचति । तथेव त्वं पुण्णमासो विरोच दससहस्सियं ॥१८५॥ राहुमुत्तो यथा सुरियो तापेन अतिरोचति । तथेव लोका मुञ्चित्वा विरोच सिरिया तुवं ।।१८६॥ यथा या काचि नदियो ओसरन्ति महोदधिं । एवं सदेवका लोका ओसरन्तु तवन्तिके ॥१८७॥ तेहि थुतिप्पसत्थो सो दसधम्मे समादिय । ते धम्मे परिपूरेन्तो पवनं पाविसी तदा ति ॥१८८।।
सुमेध-वत्युकथा निठिता
तदा ते भोजयित्वान ससचं लोकनायकं । उपगञ्छु सरणं तस्स दीपकरस्स सत्थुनो ॥१८९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com