________________
१० ]
बुद्धवंसो
केसे मुञ्चित्वाहं तत्थ वाकचिरञ च चम्मकं । कलले पत्थरित्वान अवकुज्जो निपज्जहं ॥५२॥ अक्कमित्वान मं बुद्धो सह सिस्सेहि गच्छतु । मानं कलले अक्कमित्थो हिताय मे भविस्सतीति ॥५३॥ पठवियं निपन्नस्स एवं मे आसि चेतसो । इच्छमानो अहं अज्ज किलेसे झापये ममं ॥ ५४ ॥ कि मे अावे सेन धम्मं सच्चिकते निघा । सम्बतं पापुणित्वा बुद्धो हेस्सं सदेवके ॥५५॥ किं मे एकेन तिण्णेन पुरिसेन थमदस्सिना | सब्बञ्जतं पापुणित्वा सन्तारेस्सं सदेवके ॥५६॥ इमिना मे अधिकारेन कतेन पुरिसुत्तमे सब्बञ्जतं पापुणामि तारेमि जनतं बहुं ॥५७॥ संसारसोतं छिन्दित्वा विद्धसेत्वा तयो भवे धम्मनावं समारुय्ह सन्तारेस्सं सदेवके ॥५८॥ मनुसत्तं लिङगिसम्पत्ति हेतु सत्थार- दस्सनं पब्बजा गुणसम्पत्ति अधिकारो च छन्दता ॥५९॥ अट्ठधम्मसमोघाना अभिनीहारो समिज्झति दीपकरो लोकविदू आहुतीनं पटिग्गहो उस्सीसके मं ठत्वान इदं वचनं अब्रवी ॥ ६०॥ पस्सथ इमं तापसं जटिलं उग्गतापनं अपरिमेय्ये इतो कप्पे बुद्धो लोके भविस्सति ॥ ६१ ॥ अथ कपिलव्हया रम्मा निक्खमित्वा तथागतो पधानं पदहित्वान कत्वा दुक्करकारियं ॥६२॥ अजपाल रुक्खमूलस्मि निसीदित्वा तथागतो तत्थ पायासं अग्गय्ह नेरञ्जरं उपेहिति ॥ ६३ ॥ | नेरञ्जराय तीरम्हि पायासं आदा सो जिनो पटियत्तवरमग्गेन वोधिमूलम्हि एहिति ॥ ६४ ॥ ततो पदक्खिणं कत्वा वोधिमण्डं अनुत्तरो अस्सत्यरुक्खमूलम्हि वुज्झिस्सति महायसो ॥ ६५॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com