________________
Soul (Jiva) and non-soul (Ajiva)
Jivassa natthi vanno na vi gandho na vi raso na vi ya phāso. Ņa vi rūvam na sarīram na vi samthānam na samhananam.||50||| Jīvassa natthi rāgo na vi doso neva vijjade moho. No paccayā na kammam nokammam cavi se natthi. ||51|| Jivassa ņatthi vaggo na vaggaņā ņeva phaddhayā kei. No ajjhappatthana neva ya anubhāgathānani.||52|| Jivassa ņatthi kei joyatthāņā ņa bandhathāņā vā. Neva ya udayatthānā na magganatthānayco kei.||53|| Ņo thidibandhathāņā jīvassa na samkilesathāņā vā. Neva visohitthānā no samjamaladdhithānā vā.||54|| Ņeva ya jīvatthāņā na gunatthāņā ya atthi jīvassa. Jena du ede savve poggaladavvassa parināmā.||55|| जीवस्य नास्ति वर्णो नापिगंधोनापिरसोनापि च स्पर्शः। नापि रूपं न शरीरं नापि संस्थानं न संहननम् ॥501 जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति॥1॥ जीवस्य नास्ति वर्गोन वर्गणा नैव स्पर्धकानि कानिचित्। नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥2॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा। नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित्।।53।। नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा॥54।। नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः।।55॥
Color, odour, taste, touch, visible form, body, Samsthāna (bodily configuration), and Samhanana (skeletal structure) are not of Jiva (soul). [50]
___Raga (inclination of attachment) and Dvesa (inclination of aversion), Moha, Pratyaya, Kārmika matter, and Nokarma (physical body and other material possessions) are also not of Jiva (soul). [51]