________________ 5.एगट्ठाण-सूत्र (एकस्थान) एगट्ठाणं पच्चक्खामि चउव्विहं पि आहारं असणं, पाणं, खाइमं, साइमं अन्नत्थऽणाभोगेणं, सहसागारेणं, सागारियागारेणं, गुरुअब्भुट्ठाणेणं, (पारिट्ठावणियागारेणं), महत्तरागारेणं, सव्वसमा-हिवत्तियागारेणं वोसिरामि। ___6. आयंबिल-सूत्र आयंबिलं पच्चक्खामि अन्नत्थऽणाभोगेणं, सहसागारेणं, लेवालेवेणं, उक्खित्तविवेगेणं, गिहिसंसट्टेणं, (पारिट्ठावणियागारेणं), महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरामि। 7.अभत्तटुं-सूत्र (उपवास) उग्गए सूरे अभत्तटुं पच्चक्खामि, तिविहं पि/चउव्विहं पि आहार असणं, पाणं, खाइम, साइमं अन्नत्थऽणाभोगेणं, सहसागारेणं, (पारिट्ठावणियागारेणं), महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरामि। 8. दिवसचरिम-सूत्र दिवसचरिमं पच्चक्खामि, चउव्विहं पि आहारं असणं, पाणं, खाइम, साइमं अन्नत्थऽणाभोगेणं सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरामि / 9. अभिग्गह-सूत्र (अभिग्रह) अभिग्गहं पच्चक्खामि, चउव्विहं पि आहारं असणं, पाणं, खाइम, साइमं, अन्नत्थऽणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तियागारेणं वोसिरामि। {134} श्रावक सामायिक प्रतिक्रमण सूत्र