________________
खुराणं दुखुराणं गंडीपदाणं सणक्खयाणं,तेसिं चणं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, तत्थणं जीवा इत्थित्ताए पुरिलत्ताए जाव विउद्घति, ते जीवा माओउयं पिउनुकं एवं जहा मणुस्साणं इत्यपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं साप्पिं आहारोंति, आणुपुत्वेणं बुढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविलरीरं जाव संतं, अवरेऽवि य णं तेसिं जाणाविहाणं चउय्पय थलयर पंचेदिय तिरिक्खजो. णियाणं एगखुराणं जावसण क्खयाणं सरीरा णाणा वण्णा जाव मक्खायं ॥
હવે સ્થળચરને ઉદ્દેશીને કહે છે, આવું જિનેશ્વરે કહેલું છે, કે ચોપગાં જમીન ઉપર ચાલનારા તિર્યંચ પચેંદ્રી ચેનિયા જેના આ ભેદ છે, એક ખરી પગમાં હોય, તે ઘોડાં