________________
૨૮૬
णोभंगे भवइ, से एवमायाणह ? णियंठा ! एवमायाणियव्वं ॥
એ પ્રમાણે શ્રાવક ત્રસ જીવ ન મારવાનું પચ્ચકખાણ કર્યું, પણ સ્થાવરનું પચ્ચકખાણ ન લીધું, હવે ત્રસમાંથી થાવર થતાં તેને હણતાં વ્રત ભંગ થાય નહિ, હવે પર્યાય બદલેલાનું બીજું દષ્ટાન્ત પ્રત્યાખ્યાન આપનાર આશ્રયી सतावे छ, ___ भगवं च णं उदाहु नियंठा खलु पुछियव्या, आउसंतो निठा! इहखलु गाहावईवा गाहावइपुत्तोवा तहप्पगारेहि कुलेहिं आगम्मधम्मं सवणवत्तियं उवसंकमज्जा ? हता उनसंकमेज्जा, तेसिं च णं तहप्पगाराणं धम्म आइविखव्वे ? हंता आइक्वियव्ये, किं ते तहप्पगारं धम्म सोच्चा णिसम्म एवं वएज्जा इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुग्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं निज्जाणमग्गं निव्याणमग्गं अवितहमसंदिदं सब्ददुक्खप्पहीणमग्गं, एत्यं ठिया तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामोत्ति पाणाणं भूयाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ? हंता वएज्जा कित तहप्पगारा कप्पंति पव्वावित्तए ? हंता कप्पंति, किंते तहप्पगारा कप्पंति मुंडावित्तए ? हंता कप्पंति, कि ते तहप्पगारा