________________
८० ]
સૂયગડાંગ સૂત્ર ભાગ ૪ થી.
तंजहा - आयारो सुयगडो जावदिट्टिवातो, सव्वमेवं मिच्छा, ण एवं तहियं ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं सन्नं संठवेंति ते एवं सन्नं सोवट्वयंति, तमेवं तें तज्जाइयं दुक्खं णाति उद्धति, सउणी पंजरं जहा || ते णो एवं विप्पाड - वेदेंति, तंजा किरियाई वा जाव अणिरएइवा, एवामेव ते विरुवरुवेंहिं कम्म - समारंभेहिं विरुवरुवाई कामभोगाई समारंभंति भोयणाए, एवामेव ते अणारिया विपडिवन्ना एवं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए अंतरा कामभोगें सु विसण्णेत्ति, तच्चे पुरिसजाए ईसरकारणि एत्ति आहिए। (सू. ११) ॥