________________
સત્તરમુ શ્રી પાંડરીક અધ્યયન.
[ ५७:
समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुट्टाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्ने वि आदियावेंति अन्नंपि आयतं तं समणुजाणंति, एवमेव ते इत्यिकामभोगेहिं मुच्छिया गिडा गढिया अज्झोववन्ना लुडा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेंति, तेणो परं समुच्छेदेति, तणो अण्णाई पाणाई भूताइं जीवाई सत्ताई समुच्छेदेंति, पहीणा पुव्वसंजोगं आयस्यिं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीव तच्छरीर एत्ति आहिए ॥सू. ९ ॥