________________
સત્તરમું શ્રી પાંડરીક અધ્યયન. _ [३७ पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड़े दित्ते वित्त विछिन्नविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजातरूवरतए आओगपओगसंपउत्तेविच्छडिवपंउर भत्तपाणे बहुदासीदास गोमहिसगवेलगपभू ते पडिपुण्णकोसकोटागाराउहागारे बलवं दुब्बलपञ्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयस तू निहयसत्तू मलियसत्तू उदियसत्तू निज्जियसत्तू पराइयसत्तू बवगयदुभिक्ख मारिभयविप्पमुक्कं रायवन्नओ जहा उववाइए जाव पसंति डिंबडमरं रजं पसाहेमाणे विहरति ॥९॥