________________
२२ ]
સૂયગડાંગ સૂત્ર ભાગ ૪ થી.
वयासी- अहोणं इमे पुरिसे अखेपत्रे अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गस्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जन्नं एस पुरिसें, अहं खेयन्ने कुसले जाव पउमवर पोंडरीयं उन्निक्खिस्सामि, णो य खलु एयं पउवरपोंडरीयं एवं उन्निक्वेयवं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरी उन्निक्खिस्सामित्ति कट्टु इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरिणि, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमरपोंडरीयं णों
हवाए
णो