________________
(१३८) आवंति केयावंती लोयसि समणाय मारणाय पुढो विवायं वयंति, से दिटुं चणे सुयंचणे मयं चणे. विण्णायं च णे उड़े अहं तिरियं दिसासु मवओ सुपडि लेहियं चणे-सव्वे पाणा सव्वे जीवा सम्वे भूया सव्वे सत्ता हन्तब्या अजायब्वा परियावे यचा परिघेतव्वा उद्देवयव्वा, इत्थवि जाणह, नत्थित्य दोसो, अणारि य वयण मेयं, तत्थ जे आरिया ते एवं पयासी, से दुद्दिष्टं चमे दुस्प्लुगं च भे दुम्मयं च भे दुधिण्णायं च भे उड़े अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं गं तुभे एवं आइक्कह एवं भासह एवं परुबेह, एवं पण्णवेह सम्वेपाणा ४ हंतव्या ५ इत्यवि जाणइ नत्थित्य दोमो अणारिय वयणमेयं, वयं पुण एव माइक्खामो एवं भासामो एवं परवेमो एवं पण्णवेमो-सव्वे. पाणा४ नहंतव्वा १न अजावेयव्वारनपरिधित्तव्या इन परियायव्वा ४ न उद्दवेयवा ५ इत्यवि जाणह नत्थित्य दोसो आयरिय वयणमेयं पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाया कि भे सायं दुक्खं असायं? समिया पडि.