________________
५९
द्वितीयो रागविवेकाध्यायः ७. मा मा पा धस रिग सा धनि पम
हृ द या भृशं ८. पा धा पा धप मा मा मा मा
-इत्याक्षिप्तिका।
इति भम्माणपश्चमः ।
नर्तः
मध्यमापञ्चमीजातो नहॊशग्रहपञ्चमः ॥ ६२ ।। मन्यासः काकलीयुक्तः पञ्चमादिकमूर्छनः। गाल्पः प्रसन्नमध्येन भूष्यः संचारिवर्णभाक् ॥६॥ धीरैरुद्भटचारीकमण्डलाजी प्रयुज्यते । हास्यशृङ्गारयोरेष रसयोः कश्यपोदितः ॥ ६४ ॥ धैवतीमपि तद्धेतुं दुर्गाशक्तिरभाषत ।
पापसा मगामापापगामा नीधापापमानीनी सांस सागा सानि धनी नीनी । नि निध धमपध ममगा गसा समं मगा गनी निनि धधप पधममगामा-इत्यालापः ।
__ पापमगापा (पञ्चम) ससगगं निनिधापा (पञ्चम) नीनीधा (षड्ज) सनिनिध सनी धापा मापा पमगा गनिनि पधनि गम गम पामधाममामा-इति करणम् ।
(सं०) नर्तगगं लक्षयति-मध्यमेति। संचारिणं वर्ण भजतीति संवारिवर्णभाक् । उद्भटान्युत्कटानि चार्यो मण्डलानि च यस्यामाजौ संग्रामे । मण्डलानि नृत्ताध्याये वक्ष्यन्ते । दुर्गाशक्तिमतेन धैवत्यप्येतस्य कारणम् ॥६२-६५॥
Scanned by Gitarth Ganga Research Institute