________________
२]
द्वितीयो रागविवेकाध्यायः
४. रिम गस धम धनि पा लि ले
स रः स
पम धम सा सा सा वि धु नो
६. निध सा
यु ग
इति मालवपञ्चमः ।
ति प
सा सा सा री गा लं
可免
पापा पा
गा सा निध
क्ष
५३
न रें
नि
७. धा मा रिग सा निध सा पा
हं
सो
ज
८. मरि गम धस निध पा पा पा पा
प्रि या वि रहे
-इत्याक्षिप्तिका ।
मा
द्र
मा
रूपसाधारः
जातो नैषादिनीषड्जमध्यमाभ्यां ग्रहांशसः ॥ ५५ ॥ मन्यासो रूपसाधारोऽल्परिपः काकलीयुतः । प्रसन्नमध्यालंकारः पूर्णः षड्जादिमूर्छनः || ५६ ॥ अवरोहिणि वर्णे स्याद्वीरे रौद्रेऽद्भुते रसे । प्रयोज्यो वीरकरुणे सवितुः प्रीतये सदा ॥ ५७ ॥
(सं०) रूपसाधारं लक्षयति - जात इति । ग्रहोंऽशश्च सः षड्जो यस्य । मो मध्यमो न्यासो यस्य । अल्पौ रिपौ ऋषभपञ्चमौ यस्मिन् सोऽल्परिपः ।। ५५–५७॥
Scanned by Gitarth Ganga Research Institute