________________
२]
द्वितीयो रागविवेकाध्यायः
६. सा सा पा
हं
स
७.
धापा मा
विच र
८. पापा पम
पा
धा पा मा गा
व
धू गारी गा सा निध ति वि क सि त गम मा मा मा मा
कु मु द व ने
-इत्याक्षिप्तिका ।
इतः ।
मालवपञ्चमः
५१
मध्यम पञ्चमीजानिजातो मालवपञ्चमः । पञ्चमांशग्रहन्यासो हृध्यकामूर्छनान्वितः ॥ ५३ ॥ सारोह प्रसन्नान्तो गान्धाराल्पः सकाकलिः । विप्रलम्भे कञ्चुकिनः प्रवेशे केतुदैवतः ॥ २४ ॥ hars: पश्चिमे यामे हास्यशृङ्गारवर्धनः ।
पामारिगासाधानिधपाधधानिसरीमागागपा धामारिगासानिधनिमामाधनिसारिगाममगससाधानीधपापधानीसारी | मांमांगगपांधामारीगासानिधनिमामाधनिसारिगामगगसनिधनिपां । पां पां सधाधासगसासंमगारिरिरिमांमांपमासारीमापाघनीधापाधमासाधानीधापां रिरिरिगामापारीरीगामापारीरीरिगामापानिधा मापानिधा मारी
(सं) मालवपञ्चमं लक्षयति- मध्यमेति । हृष्यका मध्यमग्रामे सप्तमी मूर्छना । गान्धारोऽल्पो यस्मिन् ।। ५३ - ५५ ॥
Scanned by Gitarth Ganga Research Institute