________________
४८
[प्रकरणम्
संगीतरत्नाकरः
नी धा सा सा
64
可m h何可信可
६.
+
पा धा मा गा री
अ सो री गा सा नी
64
८.
मा ळं
पा धा सा री गा मा
गं ध सी अ -इत्याक्षिप्तिका।
इति वेसरपाडवः।
बोट्टः
बोहः स्यात्पश्चमीषड्जमध्यमाभ्यां ग्रहांशपः॥२०॥ मान्तोऽल्पगः काकलिमान् पञ्चमादिकमूर्छनः । आरोहिणि प्रसन्नान्तालंकृतः सकलस्वरः ।। ५१ ।। अन्त्येऽहः प्रहरे गेयो हास्यशृङ्गारयोः स्मृतः।। उत्सवे विनियोक्तव्यो भवानीपतिवल्लभः ॥ ५२ ।।
(सं०) बोडे लक्षयति-बोट्टः स्यादिति । ग्रहोंऽशश्च पः पञ्चमो यस्य । मो मध्यमोऽन्तो न्यासो यस्य । अल्पो गो गान्धारो यस्मिन् । काकलिविद्यते यस्मिन् स काकलिमान् । सकलस्वरः पूर्णः ॥ ५०-५२ ॥
Scanned by Gitarth Ganga Research Institute