________________
संगीतरत्नाकरः
[प्रकरणम् १४. धा नी पध मा पा पा पा पा
शि व म जे यं -इति ध्रुवाक्षिप्तिका।
इति गौडकैशिकः ।
वेसरषाडवः वेसरः षाडवः षड्जमध्यमाजातिसंभवः। मध्यमांशग्रहन्यासः काकल्यन्तरराजितः ॥ ४८॥ सारोही सप्रसन्नादिर्मध्यमादिकमूछनः। संपूर्णः शान्तशृङ्गारहास्येपूशनसः प्रियः॥४९॥ दिनस्य पश्चिमे यामे गेयः श्रीशाङ्गिणोदितः।
मांमारीगांसांरी गांमां मागा मासां। मामारीमांपाधानी पनी धामां नीधासासा। सांधा सारीगाधा सनी धानीध(पश्चम) पापा सधा सगा मरीगांरीमामामरीगारीधामा मरी मगागमासासासरि गमा मग सनि धनि धस धस निधनिधा (पश्चम) पस धग सम गरी मगां मां मांमांमांसां मधा नीसा रीगा मम गसा नीधनि धसनिधा नीध(पञ्चम)पापा। पपनि धधनि पापा पपनि धधनि मांमां। मम निधा धध गसा। ससमरी री गामामा । मरिरिंग सांसां। सरिरिग मां मां मरि रिग रिरिधामा मरिरि गरि रिधस रिरि सांरिग सगा सधनि धसस धनि
(सं०) वेसरषाडवं लक्षयति-वेसरः षाडव इति । उशनसः शुक्रस्य प्रियः ॥ ४८-५०॥
Scanned by Gitarth Ganga Research Institute