________________
२]
६.
9.
८.
द्वितीयो रागविवेकाध्यायः
मा धा सा सा नी धा सा सा
र ण ग
गा सा सनि
चः
स
मा
ला
श
सां सां मा मग री
ता
पा
तु
धा सा पा धा मग मा मा मा
दा
गं
गा
-इत्याक्षिप्तिका । इति गौडकैशिकमध्यमः ।
의
1 सौरि०
6
४१
गौडपचमः
धग्रहो धैवतीषड्जमध्यमाजातिसंभवः ॥ ४२ ॥ धांशो मान्तस्तथा गौडपञ्चमः पञ्चमोज्ज्ञितः । काकल्यन्तरसंयुक्तो धैवतादिकमूर्च्छनः ॥ ४३ ॥ प्रसन्नमध्येनारोहिवर्णः 'शौरिस्मरप्रियः ।
भयानके च बीभत्से विप्रलम्भे रसे भवेत् ॥ ४४ ॥ उद्भटे नटने गेयो ग्रीष्मेऽह्नो मध्ययामयोः ।
धामा धधमधधधनिधनिध धधनिधनिधसरिगगरिaftaraधनिधनिधधमगममगामाम ( धैवत) धधधधध
(सं०) गौडपञ्चमं लक्षयति - धग्रह इति । धैवतो ग्रहस्वरो यस्य । धैवतोऽशो यस्य । मान्तो मध्यमन्यासः । पञ्चमेनोज्झितो हीन: ; षाडव इत्यर्थः । शौरिस्मरप्रियः, शौरेर्विष्णोः स्मरस्य च प्रिय: ; सौरेः शनैश्चरस्य वा । उद्भटे नटने मण्डलादौ ॥ ४२-४५ ॥
Scanned by Gitarth Ganga Research Institute