________________
उदाहतवाक्यानामनुक्रमः
४०३
आकरः
१९७
सं. स.
१५६
वृ. दे. ८९ सं. र. ४-३६१ कला. १३२
१८९
पद. ४-1-३ सं. स.
.
.
.
.
रुद्रः कला. १४४ ,, १४३
2
सालतिदिविधा शेया मुश्रवं गीतमाकर्ण्य सूक्ष्मातिसूक्ष्मैर्वक्रश्च सैव प्रयोगशन्देन सौवीरजाथ ककुभ सौवीरजा सग्रहान्ता सौवीरा साधारिता स्यात् स्तनकेशवती नारी स्त्रियो मधुरमिच्छन्ति स्थानत्रयेऽपि कठिनं स्थायं विविधमादाय स्मृतिर्व्यतीतविषया स्यात्तत्र हेतुजात्युक्तः स्यात् पाइजीकैशिकीजात्योः स्यात् पाइजीधवतीजात्योः स्यादुत्तरपदार्थस्य स्वकं कुलं तु संगृह्णन् स्वजात्युद्दयोतकाश्चैव स्वयं यत्र प्रबन्धे स्यात् स्वरवर्णविशिष्टेन स्वरा: सरन्ति यद्वेगात् स्वरूपं गमयेद्गीते स्वररुच्चतरैर्युक्तं स्वरो वर्णश्च तालश्च स्वश्रुतिस्थानसंभूतां स्वार्थपरं मतिहीनम् हंसको भिन्नषड्जाङ्गं हकारौकारयोर्योगात्
पद. ४-१-३
२१॥
सं. स. २० बृ. दे. ८१
, ९४ सं. स. ४
.
७, २६ १७.
. .
हला. ६-१९ कला. १४५ बृ. दे. ८३
Scanned by Gitarth Ganga Research Institute