SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ जनकयजनभूमि जाता विभाषा षड्जाप जातिसंभूतत्वाद्वाम जातीनामंशकः स्थायः जायन्ते च यतो नाम जितश्वासतया गानं ज्ञात्वा जात्यंशबाहुल्यं ज्ञेयाः सर्वादिमध्यान्त झम्पटं त्रिपदैः प्राहुः कैशिकरागस्य करुणे मद्रे टक्कजा मध्यमग्राम भाषा सदा गेया टक्कवेरञ्जिका सान्ता calar भवेत्तान तच्छारीरगुणा मिश्राः तत्तद्गमकयुक्तत्वात् तथा प्रयोगे त्रिश्रुतिकत्वात् तदत्र मार्गरागेषु तद्रूपकमभेदो यः तद्वीररससंयुक्तं तव तन्वि कटाक्ष तस्मात्प्रबन्धः कथितः तानाख्या सग्रहांशान्ता तानोद्भवा पञ्चमस्य तिस्रस्तु गीतयः प्रोक्ता: तुम्बुरा भिन्नजस्य तृतीयमक्षरच्छन्दः उदाहृतवाक्यानामनुकमः पृ. ३२१ १४२ ८,९ २५ १५, १९ १५६ ३२ २९१ ३२१ १३७ १३५ १३४ "" " १३५ १६८ ૧૪૬ २९ १५ २६२ २१२ २५७ २१० १३५ १३६ ५ १४० २५७ आकर: हला. ७-३२ कला. १४२ बृ. दे. ८७ ८९ " ". सं. स. १२ बृ. दे. १०३ वृ. र. १-८ कला. १३७ १३५ १३४ 99 33 33 " ३८९ " 33 १३५ " सं. स. २ कला. १४६ बृ. दे. का. प्र. १०.९३ सं. स. २५. हला. ४-३२ सं. स. २३ कला. १३५ १३६ 39 बृ. दे. ८२ कला. १४० हला. ४-११ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy