________________
३७४
संगीतरत्नाकरः
पुटसंख्या
पुटसंख्या
१७
१०४
२२०
१५१
लगुरुभ्यां दूतद्वंद्वात् लघिष्ठडमरुध्वान लघुत्रयाद्रुतद्वंद्वात् लघुत्रयाद्विरामान्तात् लघुद्याद्विरामान्तात् लघुभिर्बहुलैरल्पैः लघुर्गुरुत्वरहितः लघुशेखरतालेन लघोद्भुतद्वयेन स्यात् लम्भरासैकतालीभिः लयग्रहविशेषेण लयतालकलाशानं लयान्तरेऽन्यतालेन ललितं कैशिकी वृत्ति लवनी तद्युजः स्थायाः लहरीति त्रिधा तानि लीन आन्दोलितवलि लीनकम्पितलीनश्च लीनत्रिस्थानरूक्षोच्च लीनस्तु द्रुतवेगेन लोके तथापि शुद्धोऽसौ लोहितारभटी वृत्ति
३४० वराटी गुर्जरी गौड १६९ वराटी द्राविडी भूरि ३४० वराटी सैन्धवी भूरि ३३९ वराट्यः षडिति च्छाया ३४० वरेण्या वायुवेगा च २७२ वरो वस्तुकविर्वर्ण १८५ वर्गाणां स्युः फलान्येषां ३३७ वर्णजो मात्रिकश्चेति ३४० वर्णालंकारसंपन्ना २१३ वर्णेलावत्परं यस्यां ३४५ वर्णैश्चातालशब्दानां १५० वर्णो वर्णस्वरो गद्यं २५६ वर्ण्यनामाकिताभोगा २७१ वलिर्या गमकेयूक्ता १७५ वलिविविधवक्रत्व २५४ वलौ वहे वहन्यां च १६९ वल्लकी कुब्जिका ज्येष्ठा १८७ वल्लभो रेण करुणे १६३ वल्लाता तदुपाङ्गं स्यात्
वसन्ते प्रहरे तुर्ये ३३५ वसुमत्यपि तन्दु २३० वहनीच्छाययोर्यन्त्र
वहनीढालयोर्दाल
वहनीयन्त्रयोश्छाया १५८ वहनी येषु ते स्थायाः १७३ वहनी साथ संचारि २१४ वहनी स्यात्पुनधा १९९ वहन्त इव कम्पन्ते
२२६ २९८ १९६ २५० २७२ २१३ २७६ १७५ १६९
१८२
१९९ ३३०
A
.
.
८
वक्री वक्रीकृतगल: वक्रो दीप्तप्रसन्नश्च वदनं चच्चरी चर्या वराटलाटकर्णाट
Scanned by Gitarth Ganga Research Institute