________________
३६२
संगीतरत्नाकरः
पुटसंख्या
पुटसंख्या
२६. २६९
३२५
-
२९४
२८३
तदैता गदिताः सर्वाः तद्गणैः संगता त्रेधा तदेवत्यगणोपेता तद्विमानाच्छङ्कपाटैः तद्भवा सावरी धान्ता तद्भाषा दाक्षिणात्या स्यात् तद्युक्ता भजनस्य स्युः तद्युक्तास्तु गते: स्थायाः तद्वत्तेन स्वरा: पाटाः तद्वद्वाणगणा भेदाः तन्मते तोटकस्यह तस्मिन्नेव रसे रागे तस्य भूरितरा भेदाः तस्य भेदास्तु तिरिप: तानाम्बाहेरिका दोह्या ताने तानोद्भवा भाषा तारजोऽतारजश्चेति तारधा मन्द्रपड्जा च तारमन्द्रोऽयमापड्ज तारषड्जग्रहः षड्जे तारषड्जग्रहांशश्च तारसांशग्रहो मान्तः ताराख्यः प्रतिमण्ठोऽसौ तारा छेन चतुर्भिश्च तारानुध्वनिमाधुर्य तारावलीति पञ्च स्यु: तारेति मानवी छेन तारे दीप्तप्रसन्नोऽसौ
२५० तारो ध्वनिस्थानकं स्यात् २३. तालत्रैविध्यतस्तस्य
, तालद्वयेन सा गेया ३०८ तालमानद्वयन्यास:
९५ तालविश्रामतोऽन्येन १११ तालस्तालप्रकरणे १७६ तालस्तासु विधातव्यः
तालहीनः सतालो वा ३०७ तालार्णवो भूरिताल: २२८ तालेन गजलीलेन ३०. तालेनैकेन केचित्तु ३४६ तालै रागैश्चतुर्भिः स्यात् ३२१ तालै रागैस्त्रिभिर्यद्वा १६९ तालोऽस्यां त्यागसौभाग्य ११ तिरिपस्फुरितो लीन १२ तिरिपान्दोलितवलि २६० तिरिपान्दोलितो लीन ११२ तिर्यगू_मधस्ताच्च ११६ तिलको ललितश्चेति ११७ तीक्षणप्रेरितकस्तीक्ष्ण २८ तुम्बकी तुम्बकाकार ८४ तुम्बुरा षड्जभाषा च ३३९ तुर्यद्वितीययोश्चैतत् २८५ तुर्थपञ्चमयोस्त्वेका १६७ तृतीयमुच्चमेष द्विः २१२ ते ग्रन्थविस्तरत्रासात् २८४ ते च शब्दस्य ढालस्य १८६ तेनक: पाटतालौ च
३११ ३२३ २१९ १८७
१७६
३३६ १८७ १५८
१२ ३३१ २३४ २५६
१७२
Scanned by Gitarth Ganga Research Institute