SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३५८ संगीतरत्नाकरः पुटसंख्या पुटसंख्या १८३ ३१३ २६८ २७३ १०५ २५४ ३१८ गातव्या नियतैर्नित्यं गातव्योत्कलिका वीरे गातृनाम सतालं च गातृवादकसंघात: गात्रस्य गात्रे नियताः गात्रोपशमयो: काण्डा गान्धर्व गानमित्यस्य गान्धारगतिका गान्धारतिरिपोपेतः गान्धारपञ्चमे भाषा गान्धारपञ्चमो भिन्न गान्धारबहुलो मन्द्र गान्धारमन्द्रा करुणे गान्धारवल्ली कच्छेली गान्धारांशग्रहन्यास: १५४ २२४ ३०३ गीते तथाविधः स्थायः २७. गीत्वाद्यपादौ तदनु १७३ गीत्वा न्यासो यत्र सा स्यात् १९८ गीत्वा विलम्बितालेन १७८ गीयतामृषभान्तांशा १४२ गीयते चेद् ध्रुवोद्राही २०३ गीयते विजयस्तेनैः १६ गुणान्वितं दोपहीनं ५१४ गुणैः कतिपयीनः १२ गुणैरेभिः पञ्चदश १० गुरुलघुरिति द्वेधा ११३ गुर्जयेंव रिकम्पा स्यात् ८९ गृहिणां च प्रवेशादौ १२ गेयं नासिकया गायन् ८९ गेयः कर्णाटगौडस्तु ११८ गेयः शरदि तजाता १३१ गेयो द्राविडगौडोऽयं ८४ गेयो निर्वहणे यामे ६३ गेयो वाग्गेयकारेण ८९ गेयोऽह्नः पश्चिम यामे ९. गेयोऽह्नः प्रथमे यामे .४७ गोली नादान्तरी नील गौडपञ्चमक: षड्जे ५७ गौडस्तदङ्गं निन्यास ५९ गौडी च रीतिरिन्द्राण्याः गौडीयरीतिरुचिरा ३ गौरी ब्राह्मी च मातङ्गी १५४ ग्रहन्यासोऽस्य भूयोऽसौ ११३ ११४ २८ २७१ २७, ३७ गान्धारांशग्रहा धान्ता गान्धाराल्पः काकलीयुक् गान्धारीमध्यमापञ्च गान्धारी रक्तगान्धारी गापन्यासा दीर्घरिमा गायत्री देवताप्यादि गायन्यो दादश प्रोक्ताः गाल्पः पूर्णः सषड्जादि गाल्प: प्रसन्नमध्येन गाल्पः षड्जग्रहन्यास गीतयः पञ्च शुद्धा च गीतस्यातिशयाधानात् m २२० Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy