SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अ अंशांशश्चेति यो रागे अंशेंऽशान्तरसंचारात् अकारे दैवतं विष्णुः अक्षराडम्बरो येषु अखण्डितस्थितिस्थान अग्राम्यः सुकुमारश्च अग्राम्योऽक्षरनादानां अङ्गं कर्णाटचङ्गाल अङ्गवङ्गकलिङ्गाद्यैः अङ्गहारप्रयोगज्ञैः अङ्गः पडादिभिद्बन्तैः अपूर्त्यै तदन्यचेत् अौ खण्डद्वयं सानु अडतालस्ततो रासः अङ्गुतालेन तालेन अतार जस्तारहीनः अतारमध्यमा पाप अतारा प्रार्थने मन्द्र श्लोकार्थानामनुक्रमणिका पुटसंख्या १७७ १७८ अत्युक्तायास्तु चत्वारः २१९ अत्र ग्रन्थेन संक्षिप्त १८२ अत्रोच्यते परित्यागात् ४ अथ प्रकीर्णकं कर्ण अथ रागाङ्गभाषाङ्ग अथाधुना प्रसिद्वानां अतालौ ढेङ्किकाताले अतिदीर्घप्रयोगाः स्युः अतिसूक्ष्मः कृशो भग्नः २२० २२२ १०२ अध्यात्मगोचरा चर्या १९९ अनन्तत्वात्तु संकीर्णाः २०० अनादिसंप्रदायं यत् अनिबद्धा निबद्धा च अनिर्युक्तश्च निर्युक्तः अनुकार इति प्रोक्त: अनुक्ताभोगवस्तूनां अनुच्छिष्टोक्ति निर्बन्ध : २६० अनुप्रासप्रधानं चेत् ९५ अनुरक्तेस्तु जनक: १२७ अनुस्वानविहीनत्वं २१२ २४८ २१५ ३३६ ३४० पुटसंख्या २५५ १७६ १६५ २२७ १ १६० १४९ १५ १७ ३२७ २५१ २०३ ३०३ २१२ १५४ ३३४ ११५ ३३३ १६५ १६७ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy