________________
1.
४
संगीतरत्नाकरः
[प्रकरणम्
वसन्तः पूर्णस्तल्लक्षणो देशीहिन्दोलोऽप्येष कथ्यते ।। ९६ ॥
इति वसन्तः।
शुद्धकैशिकमध्यमः षड्जमध्यमया सृष्टः कैशिक्या च रिपोज्झितः । तारसांशग्रहो मान्तः शुद्धकैशिकमध्यमः ॥ ९७ ।। प्रसन्नान्तावरोहिभ्यामाद्यमूर्छनया युतः। गान्धाराल्पः काकलीयुग्वीरे रौद्रेऽद्भुते रसे ।। ९८ ॥ चन्द्रप्रियः पूर्वयामे संधौ निर्वहणे भवेत् ।
सां धांमां धां सनि धसनी सां सां । सा धानी मां मां सां गां सां गां माधा माधा सां निध सनि सां सां धांमां मधमगागमा सासाधामासगासागामाधास निधसांनी सां सासाधानी मा मां-इत्यालापः।
ससममधधममधसनिधसासांसांसां। संसंगम गर्म मधमसानिधसां सां सां सां धंधं मंमं धम सगसगमस गग धध सस गंसं मम धमध सधनि मामा मामा-इति करणम् । १. सां सां धा पा मा धां पां मां
ओंकार मूर्ति (म०) वसन्तं लक्षयति–वसन्त इति । पूर्णः सप्तस्वरः । एतावता कारणभूतात् पूर्णहिन्दोलकाद्भेदः ॥ ९६ ॥
Scanned by Gitarth Ganga Research Institute