________________
द्वितीयो रागविवेकाध्यायः
हिन्दोलः धैवत्यार्षभिकावर्जखरनामकजातिजः ॥ १३ ॥ हिन्दोलको रिधत्यक्तः षड्जन्यासग्रहांशकः। आरोहिणि प्रसन्नाद्ये शुद्धमध्याख्यमूर्छनः ॥ ९४ ॥ काकलीकलितो गेयो वीरे रौद्रेऽद्भते रसे । वसन्ते प्रहरे तुर्ये मकरध्वजवल्लभः ॥ १५ ॥ संभोगे विनियोक्तव्यो वसन्तस्तत्समुद्भवः ।
सानीपापमागागपापसागनी सासासासा गामापापनीनीनी गागपपापनीसा। सनीमागागपापनीसनीसनीगसा। पन्नींसामपनी सगासासामां मगगससनि गसासनीसनी पपसममामगसनिसासंगाममा पापनीसा मनीमगामपापनीसनी सनि गसा पनि सागानी सा गासासमं गमा गसा सनिसनि निपापमगामा । ससगगममपपनिनि सनिमगा गपापनिसा । गासगसनीसनी सागा मम गम मग मगमप मगापाप सगासामा मगम मनीपा पापममगागसगपापनी निसनि सस । नीपा मागागमा पापनी सा। सनि मगा गपापनी सागासमसनीसनी स। नि ससनी सा। सा सासागसासनी साससगमसगपमा गपापस गगमगनी पापमम गा। गससमगगपा । ममनीप पसनिनिमगापापनी सागासग
(सं०) हिन्दोलं लक्षयति-धैवतीति । स्वरनामिका जातयः पञ्च शुद्धाः, षड्जकैशिक्यादयश्च विकृताः ; ताभ्यो जातः । ऋषभधैवतहीनः । शुद्धमध्या मध्यमग्रामे चतुर्थी मूर्छना ॥९३-९६ ॥
Scanned by Gitarth Ganga Research Institute